sringeri

sringeri

Monday 16 July 2012

Shri Maha Ganapathi Sahasranama Sthotra

Starting my first blog with the name of Lord Ganesha!
Seeking the blessings of The Lord, elders, friends to guide me in the right path and help me in this small attempt to preseve our rich culture and traditions.

muniruvācakathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiṣṭavān |
śivadaṃ tanmamācakṣva lokānugrahatatpara || 1 ||


brahmovācadevaḥ pūrvaṃ purārātiḥ puratrayajayodyame |
anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||

manasā sa vinirdhārya dadṛśe vighnakāraṇam |
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanopāyamapṛcchadapariśramam |
santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||

sarvavighnapraśamanaṃ sarvakāmaphalapradam |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |
gaṇeśa ṛṣiḥ, mahāgaṇapatirdevatā, nānāvidhānicchandāṃsi |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |


atha karanyāsaḥgaṇeśvaro gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ||
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsevya iti kaniṣṭhikābhyāṃ namaḥ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ ||


atha aṅganyāsaḥchandaśchandodbhava iti hṛdayāya namaḥ |
niṣkalo nirmala iti śirase svāhā |
sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ |
ṅñānaṃ viṅñānamānanda iti kavacāya hum |
aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ |
anantaśaktisahita ityastrāya phaṭ |
bhūrbhuvaḥ svarom iti digbandhaḥ |


atha dhyānamgajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃ
bṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ||


śrīgaṇapatiruvācaoṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ || 1 ||

lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |
sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||

bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||

nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |
vināyako virūpākṣo vīraḥ śūravarapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |
rudrapriyo gaṇādhyakṣa umāputro‌உghanāśanaḥ || 5 ||

kumāragururīśānaputro mūṣakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ || 7 ||

kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||

viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |
kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ || 9 ||

jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūṣadantabhit |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||

sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |
duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ || 14 ||

citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |
yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ || 15 ||

gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||

vipaścidvarado nādo nādabhinnamahācalaḥ |
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||

icchāśaktibhavo devatrātā daityavimardanaḥ |
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||

śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||

yaṅñakāyo mahānādo girivarṣmā śubhānanaḥ |
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||

brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |
jagajjanmalayonmeṣanimeṣo‌உgnyarkasomadṛk || 21 ||

girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ |
graharkṣadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||

bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |
vyomanābhiḥ śrīhṛdayo merupṛṣṭho‌உrṇavodaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||

pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ || 26 ||

hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ || 27 ||

pratāpī kāśyapo mantā gaṇako viṣṭapī balī |
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||

cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||

tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||

unnataprapado gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ |
pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ || 35 ||

stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayaṅñopavītavān || 36 ||

sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |
sarpakakṣodarābandhaḥ sarparājottaracchadaḥ || 37 ||

rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ |
raktekṣano raktakaro raktatālvoṣṭhapallavaḥ || 38 ||

śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ |
śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ || 42 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||

kalpavallīdharo viśvābhayadaikakaro vaśī |
akṣamālādharo ṅñānamudrāvān mudgarāyudhaḥ || 44 ||

pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |
karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||

mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ |
ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ || 47 ||

mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |
āmodamodajananaḥ sapramodapramodanaḥ || 48 ||

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||

vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |
tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||

mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 52 ||

vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||

sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||

pratyugranayano divyo divyāstraśataparvadhṛk |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||

vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |
jayājayaparikaro vijayāvijayāvahaḥ || 56 ||

ajayārcitapādābjo nityānandavanasthitaḥ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ || 57 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
ṅñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ || 58 ||

subhagāsaṃśritapado lalitālalitāśrayaḥ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ || 59 ||

sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |
guruguptapado vācāsiddho vāgīśvarīpatiḥ || 60 ||

nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ |
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ || 61 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ || 62 ||

ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ |
sārvakālikasaṃsiddhirnityasevyo digambaraḥ || 63 ||

anapāyo‌உnantadṛṣṭiraprameyo‌உjarāmaraḥ |
anāvilo‌உpratihatiracyuto‌உmṛtamakṣaraḥ || 64 ||

apratarkyo‌உkṣayo‌உjayyo‌உnādhāro‌உnāmayomalaḥ |
ameyasiddhiradvaitamaghoro‌உgnisamānanaḥ || 65 ||

anākāro‌உbdhibhūmyagnibalaghno‌உvyaktalakṣaṇaḥ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ || 66 ||

ākhuketana āśāpūraka ākhumahārathaḥ |
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 67 ||

ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ |
indragopasamānaśrīrindranīlasamadyutiḥ || 68 ||

indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ || 69 ||

ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ |
īśānamaulirīśāna īśānapriya ītihā || 70 ||

īṣaṇātrayakalpānta īhāmātravivarjitaḥ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ || 71 ||

unnatānana uttuṅga udārastridaśāgraṇīḥ |
ūrjasvānūṣmalamada ūhāpohadurāsadaḥ || 72 ||

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ || 73 ||

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām |
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ || 74 ||

ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ || 75 ||

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |
airaṃmadasamonmeṣa airāvatasamānanaḥ || 76 ||

oṅkāravācya oṅkāra ojasvānoṣadhīpatiḥ |
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ || 77 ||

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |
aḥ samastavisargāntapadeṣu parikīrtitaḥ || 78 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 79 ||

kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt || 80 ||

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 81 ||

guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ || 82 ||

guhyācārarato guhyo guhyāgamanirūpitaḥ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ || 83 ||

ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt || 84 ||

caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ || 85 ||

chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ |
jagadyonirjagatsākṣī jagadīśo jaganmayaḥ || 86 ||

japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ || 87 ||

ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ |
ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ || 88 ||

ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ || 89 ||

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |
tārakāntarasaṃsthānastārakastārakāntakaḥ || 90 ||

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |
dakṣayaṅñapramathano dātā dānaṃ damo dayā || 91 ||

dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ || 92 ||

daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ || 93 ||

dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ || 94 ||

nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ |
niṣkalo nirmalo nityo nityānityo nirāmayaḥ || 95 ||

paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam || 96 ||
parātparaḥ paśupatiḥ paśupāśavimocanaḥ |
pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ || 97 ||

padmaprasannavadanaḥ praṇatāṅñānanāśanaḥ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ || 98 ||

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |
bāṇārcitāṅghriyugalo bālakelikutūhalī |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ || 99 ||

bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ || 100 ||

bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ |
bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ || 101 ||

bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |
mantro mantrapatirmantrī madamatto mano mayaḥ || 102 ||

mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ || 103 ||

yaṅño yaṅñapatiryaṅñagoptā yaṅñaphalapradaḥ |
yaśaskaro yogagamyo yāṅñiko yājakapriyaḥ || 104 ||

raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |
rājyarakṣākaro ratnagarbho rājyasukhapradaḥ || 105 ||

lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ |
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ || 106 ||

vareṇyo vahnivadano vandyo vedāntagocaraḥ |
vikartā viśvataścakṣurvidhātā viśvatomukhaḥ || 107 ||

vāmadevo viśvanetā vajrivajranivāraṇaḥ |
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ || 108 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ || 109 ||

ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |
saṃsāravaidyaḥ sarvaṅñaḥ sarvabheṣajabheṣajam || 110 ||

sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 111 ||

sākṣī samudramathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 112 ||

haṃso hastipiśācīśo havanaṃ havyakavyabhuk |
havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ || 113 ||

kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ |
kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ || 114 ||

dharmaprado‌உrthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāprado vibhavado bhuktimuktiphalapradaḥ || 115 ||

ābhirūpyakaro vīraśrīprado vijayapradaḥ |
sarvavaśyakaro garbhadoṣahā putrapautradaḥ || 116 ||

medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |
prativādimukhastambho ruṣṭacittaprasādanaḥ || 117 ||

parābhicāraśamano duḥkhahā bandhamokṣadaḥ |
lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ || 118 ||

ghaṭī muhūrtaḥ praharo divā naktamaharniśam |
pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ || 119 ||

rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |
lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ || 120 ||

rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat || 121 ||

bhūrāpo‌உgnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |
brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ || 122 ||

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ |
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 123 ||

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ || 124 ||

vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam || 125 ||

vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam |
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam || 126 ||

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |
sadasadvyaktamavyaktaṃ sacetanamacetanam || 127 ||

bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |
svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ||

ṅñānaṃ viṅñānamānando bodhaḥ saṃvitsamo‌உsamaḥ |
eka ekākṣarādhāra ekākṣaraparāyaṇaḥ || 129 ||

ekāgradhīrekavīra eko‌உnekasvarūpadhṛk |
dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ || 130 ||

dvaimāturo dvivadano dvandvahīno dvayātigaḥ |
tridhāmā trikarastretā trivargaphaladāyakaḥ || 131 ||

triguṇātmā trilokādistriśaktīśastrilocanaḥ |
caturvidhavacovṛttiparivṛttipravartakaḥ || 132 ||

caturbāhuścaturdantaścaturātmā caturbhujaḥ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ ||
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ || 134 ||

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ || 135 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ || 136 ||

ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ |
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ || 137 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ |
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ || 138 ||

ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ || 139 ||

saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ || 140 ||

saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |
saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ || 141 ||

saptacchando modamadaḥ saptacchando makhaprabhuḥ |
aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam || 142 ||

aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ |
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ || 143 ||

aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ |
aṣṭabhairavasevyo‌உṣṭavasuvandyo‌உṣṭamūrtibhṛt || 144 ||

aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ || 145 ||

navadvārapurāvṛtto navadvāraniketanaḥ |
navanāthamahānātho navanāgavibhūṣitaḥ || 146 ||

navanārāyaṇastulyo navadurgāniṣevitaḥ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ || 147 ||

daśātmako daśabhujo daśadikpativanditaḥ |
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ || 148 ||

daśākṣaramahāmantro daśāśāvyāpivigrahaḥ |
ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ || 149 ||

dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ |
trayodaśabhidābhinno viśvedevādhidaivatam || 150 ||

caturdaśendravaradaścaturdaśamanuprabhuḥ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ || 151 ||

sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |
tithipañcadaśākārastithyā pañcadaśārcitaḥ || 152 ||

ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ |
ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ || 153 ||

kalāsaptadaśī saptadaśasaptadaśākṣaraḥ |
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt || 154 ||

aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ |
aṣṭādaśalipivyaṣṭisamaṣṭiṅñānakovidaḥ || 155 ||

aṣṭādaśānnasampattiraṣṭādaśavijātikṛt |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ || 156 ||

caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt || 157 ||

dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ || 158 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |
dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṃśrayaḥ |
pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ || 159 ||

catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ |
namadekonapañcāśanmarudvarganirargalaḥ || 160 ||

catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ |
aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ || 161 ||

caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ || 162 ||

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ || 163 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ || 164 ||

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |
aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ || 165 ||

lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ |
caturlakṣajapaprītaścaturlakṣaprakāśakaḥ || 166 ||

caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ |
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ || 167 ||

śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ |
saptakoṭimahāmantramantritāvayavadyutiḥ || 168 ||

trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |
anantadevatāsevyo hyanantaśubhadāyakaḥ || 169 ||

anantanāmānantaśrīrananto‌உnantasaukhyadaḥ |
anantaśaktisahito hyanantamunisaṃstutaḥ || 170 ||

iti vaināyakaṃ nāmnāṃ sahasramidamīritam |
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ || 171 ||

karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham |
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ || 172 ||

medhā praṅñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |
satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā || 173 ||

jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam || 174 ||

ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |
ṅñānaṃ viṅñānamāstikyaṃ sthairyaṃ viśvāsatā tathā || 175 ||

dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate || 176 ||

rāṅño rājakalatrasya rājaputrasya mantriṇaḥ |
japyate yasya vaśyārthe sa dāsastasya jāyate || 177 ||

dharmārthakāmamokṣāṇāmanāyāsena sādhanam |
śākinīḍākinīrakṣoyakṣagrahabhayāpaham || 178 ||

sāmrājyasukhadaṃ sarvasapatnamadamardanam |
samastakalahadhvaṃsi dagdhabījaprarohaṇam || 179 ||

duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |
ṣaḍvargāṣṭamahāsiddhitrikālaṅñānakāraṇam || 180 ||

parakṛtyapraśamanaṃ paracakrapramardanam |
saṅgrāmamārge saveṣāmidamekaṃ jayāvaham || 181 ||

sarvavandhyatvadoṣaghnaṃ garbharakṣaikakāraṇam |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam || 182 ||

deśe tatra na durbhikṣamītayo duritāni ca |
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ || 183 ||

kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram || 184 ||

kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam || 185 ||

vātapittakaphadvandvatridoṣajanitajvaram |
āgantuviṣamaṃ śītamuṣṇaṃ caikāhikādikam || 186 ||

ityādyuktamanuktaṃ vā rogadoṣādisambhavam |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ || 187 ||

prāpyate‌உsya japātsiddhiḥ strīśūdraiḥ patitairapi |
sahasranāmamantro‌உyaṃ japitavyaḥ śubhāptaye || 188 ||

mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |
icchayā sakalān bhogānupabhujyeha pārthivān || 189 ||

manorathaphalairdivyairvyomayānairmanoramaiḥ |
candrendrabhāskaropendrabrahmaśarvādisadmasu || 190 ||

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |
bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ || 191 ||

gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ || 192 ||

śivābhyāṃ kṛpayā putranirviśeṣaṃ ca lālitaḥ |
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ || 193 ||

jātismaro dharmaparaḥ sārvabhaumo‌உbhijāyate |
niṣkāmastu japannityaṃ bhaktyā vighneśatatparaḥ || 194 ||

yogasiddhiṃ parāṃ prāpya ṅñānavairāgyasaṃyutaḥ |
nirantare nirābādhe paramānandasaṃṅñite || 195 ||

viśvottīrṇe pare pūrṇe punarāvṛttivarjite |
līno vaināyake dhāmni ramate nityanirvṛte || 196 ||

yo nāmabhirhutairdattaiḥ pūjayedarcaye–ennaraḥ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām || 197 ||

tasya sidhyanti mantrāṇāṃ durlabhāśceṣṭasiddhayaḥ |
mūlamantrādapi stotramidaṃ priyatamaṃ mama || 198 ||

nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret || 199 ||

aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṃyutaḥ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ || 200 ||

bhaviṣyati na sandehaḥ putrapautrādikaṃ sukham |
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam || 201 ||

vyākṛtaṃ carcitaṃ dhyātaṃ vimṛṣṭamabhivanditam |
ihāmutra ca viśveṣāṃ viśvaiśvaryapradāyakam || 202 ||

svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ |
sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ || 203 ||

likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |
tatra sarvottamā lakṣmīḥ sannidhatte nirantaram || 204 ||

dānairaśeṣairakhilairvrataiśca tīrthairaśeṣairakhilairmakhaiśca |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ || 205 ||

etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne
sāyaṃ madhyandine vā triṣavaṇamathavā santataṃ vā jano yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ || 206 ||

akiñcanopyekacitto niyato niyatāsanaḥ |
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ || 207 ||

daridratāṃ samunmūlya saptajanmānugāmapi |
labhate mahatīṃ lakṣmīmityāṅñā pārameśvarī || 208 ||

āyuṣyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam || 209 ||

gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ || 210 ||

amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ || 211 ||

kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān || 212 ||

upāyanaṃ dadedbhaktyā matprasādaṃ cikīrṣati |
vatsaraṃ vighnarājo‌உsya tathyamiṣṭārthasiddhaye || 213 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ || 214 ||

namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane |
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te || 215 ||

kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā || 216 ||


|| iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
gaṇeśasahasranāmastotraṃ nāma ṣaṭcatvāriṃśodhyāyaḥ ||

No comments:

Post a Comment